Shiv Raksha Stotra (शिवरक्षास्तोत्रम्)
22 Mar 2021, 8:18 am Devotional Himani Raval 655
shiv-raksha-stotra.jpg
विनियोग: - ऊँ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषि:, श्रीसदाशिवो देवता, अनुष्टुप् छन्द:, श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोग:।

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ।।1।।

गौरीविनायकोपेतं पंचवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नर: ।।2।।

गंगाधर: शिर: पातु भालमर्धेन्दुशेखर: ।
नयने मदनध्वंसी कर्णौ सर्पविभूषण: ।।3।।

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पति:।
जिह्वां वागीश्वर: पातु कन्धरां शितिकन्धर:।।4।।

श्रीकण्ठ: पातु मे कण्ठं स्कन्धौ विश्वधुरन्धर:।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ।।5।।

हृदयं शंकर: पातु जठरं गिरिजापति: ।
नाभिं मृत्युंजय: पातु कटी व्याघ्राजिनाम्बर: ।।6।।

सक्थिनी पातु दीनार्तशरणागतवत्सल: ।
ऊरू महेश्वर: पातु जानुनी जगदीश्वर: ।।7।।

जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिप: ।
चरणौ करुणासिन्धु: सर्वांगानि सदाशिव: ।।8।।

एतां शिवबलोपेतां रक्षां य: सुकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् ।।9।।

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ।।10।।

अभयंकरनामेदं कवचं पार्वतीपते: ।
भक्त्या बिभर्ति य: कण्ठे तस्य वश्यं जगत्त्रयम् ।।11।।

इमां नारायण: स्वप्ने शिवरक्षां यथादिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ।।12।।

।।इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रमं सम्पूर्णम्।।

Tags:-
Shiv
shiv raksha stotra
Card image cap
दारिद्रय दहन स्तोत्र : (Daridray dahan Strotram)
Card image cap
शिव तांडव स्तोत्र (Shiv Tandav Strotram)
Card image cap
श्री शिव चालीसा (Shree Shiv Chalisa)