Rudrashtadhyayi (Rudripath) |
rudrashtadhyayi-rudripath.jpg

ॐ नमो भगवते रुद्राय

ॐ अथात्मानं शिवात्मानं श्री रुद्ररूपं ध्यायेत् ।
शुद्धस्फटिक स‌ङ्काशं त्रिनेत्रं पञ्च वक्त्रकम् ।
ग‌ङ्गाधरं दशभुजं सर्वाभरण भूषितम् ।
नीलग्रीवं शशा‌ङ्काङ्क नाग यज्ञोप वीतिनम् ।
व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ।
कमण्डलु-वक्ष सुत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटा शिखा मुद्द्योत धारिणम् ।
वृष स्कन्ध समारूढम् उमा देहार्थ धारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम् ।
दिग्देवता समायुक्तं सुरासुर नमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् ।
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ।
अथातो रुद्र स्नानार्चनाभिषेक विधिं व्याक्ष्यास्यामः ।
आदित एव तीर्थे स्नात्वा उदेत्य शुचिः
प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा
आत्मनि देवताः स्थापयेत् ।

प्रजनने ब्रह्मा तिष्ठतु। पादयोर्-विष्णुस्तिष्ठतु ।
हस्तयोर्-हरस्तिष्ठतु। बाह्वोरिन्द्रस्तिष्टतु ।
जठरे अग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु ।
कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु ।
नासिकयोर्-वायुस्तिष्ठतु। नयनयोश्-चन्द्रादित्यौ तिष्टेताम् ।
कर्णयोरश्विनौ तिष्टेताम्। ललाटे रुद्रास्तिष्ठन्तु ।
मूर्धन्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु।
शिखायां वामदेवास्तिष्ठतु। पृष्ठे पिनाकी तिष्ठतु।
पुरतः शूली तिष्ठतु। पाश्ययोः शिवाश‌ङ्करौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहिः सर्वतोग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु।
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु। मां रक्षन्तु ।


अग्निर्मे वाचि श्रितः । वाग्धृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
वायुर्मे प्राणे श्रितः । प्राणो हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
सूर्यो मे चक्षुषि श्रितः । चक्षुर-हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
चन्द्रमा मे मनसि श्रितः। मनो हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि।
दिशो मे श्रोत्रे श्रिताः । श्रोत्रम् हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
आपोमे रेतसि श्रिताः। रेतो हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
पृथिवी मे शरीरे श्रिताः । शरीरन् हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
ओषधि वनस्पतयो मे लोमसु श्रिताः। लोमानि हृदये। हृदयं मयि ।
अहममृते। अमृतं ब्रह्मणि ।
इन्द्रो मे बले श्रितः । बलञ् हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
पर्जन्यो मे मूर्दिन श्रितः। मूर्धा हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
ईशानो मे मन्यौ श्रितः । मन्युर हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
आत्मा म आत्मनि श्रितः । आत्मा हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि।
पुनर्म आत्मा पुनरायु रागात् । पुनः प्राणः पुनराकृतमागात ।
वैश्वानरो रश्मिभिर वावृधानः । अन्तस्तिष्ठत्वमृतस्य गोपाः ।


अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य,
अघोर ऋषिः, अनुष्टुप् चन्दः,
सङ्कर्षण मूर्ति स्वरूपो यो सावादित्यः
परमपुरुषः स एष रुद्रो देवता ।
नमः शिवायेति बीजम् । शिवतरायेति शक्तिः ।
महादेवायेति कीलकम् । 
श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ।। ॐ
अग्निहोत्रात्मने अ‌ङ्गुष्ठाभ्यां नमः ।
दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः ।
चातुर-मास्यात्मने मध्यमाभ्यां नमः ।
निरुढ पशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ।
अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्ण मासात्मने शिरसे स्वाहा।
चातुर-मास्यात्मने शिखायै वषट् ।
निरुढ पशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्रायफट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानं

आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्-
ज्योतिः स्फाटिक-लिङ्ग मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः ।
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रो भिषिञ्चे-च्चिवम् ।
पीठम यस्य धरित्री जलधर कलशं लि‌ङ्गमाकाशं मूर्तितम
नक्षत्रं पुष्पमालयं गृहाणणकुसुमम चंद्रवरू अक्रनेत्रं ।
कुक्षिह सप्त समुद्रम हिमगिरि शयनं सप्त पाताल
पादं वेदं वक्तं शंङ्ङ्गं दसदिसि वसनं दिव्य लिंगम नमामि ।
ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलित शशिकला-श्चण्ड कोदण्ड हस्ताः ।
र्त्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ।

ॐ गणानाम् त्या गणपतिं हवामहे कविं कवीनामुपम श्रवरतमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पद आ नः शृण्वन्जूतिभिस्सीद सादनम् ।

ॐ महागणपतये नमः ।। ॐ

शंच में मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे
सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे
भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे
धृतिश्च मे विश्वं च मे महश्च मे सविच्च मे ज्ञात्रं च मे
सूश्चमे प्रसुश्च मे सीरं च मे लयश्च म ऋतं च मेमृतं च मेयक्ष्मं च मे
नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेनमित्रं च मेभयं च मे
सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे।
ॐ शान्तिः शान्तिः शान्तिः ।।

ॐ नमो भगवते रुद्राय ।। ॐ
नमस्ते रुद्र मन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने बाहभ्यामुत ते नमः ।
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शख्या या तव तया नो रुद्र मृडय ।
या ते रुद्र शिवा तनूरघोरा पापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ।
यामिषु गिरिशन्त हस्ते बिभष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत
शिवेन वचसा त्वा गिरिशाच्छावदामसि ।
यथा नः सर्वमिज्जगढ्यक्ष्मं सुमना असत् ।
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीग्रश्च सर्वा जम्भयन्त्सर्वाश्च यातुधान्यः ।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
ये चेमां रुद्रा अभितो दिक्षु श्रिताः सहसशो वैषान् हेड ईमहे।
असौ यो वसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्-नदृशन्-नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ।
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोहं तेभ्योकरन्नमः ।
प्रमुंच धन्वनस्-त्वमुभयोरार्तिन योज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप।
अवतत्य धनुस्त्वं सहसाक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ।
विज्यं धनुः कपर्दिनो विशल्यो बाणवाग्म् उत।
अनेशन्-नस्येषव आभुरस्य निषङ्गथिः ।
या ते हेतिर-मीडुष्टम हस्ते बभूव ते धनुः ।
तयास्मान, विश्वतस्-त्वमयक्ष्मया परिब्भुज ।
नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ।
परि ते धन्वनो हेतिरस्मान-वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् । 1। 

नमस्ते अस्तु भगवन्-विश्वेश्वराय महादेवाय
त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय
कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय
सर्वेश्वराय सदाशिवाय श्रीमन्-महादेवाय नमः ।
नमो हिरण्य बाहवे सेनान्ये दिशां च पतये
नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये
नमो नमः सरिपञ्जराय त्विषीमते पथीनां पतये
नमो नमो बभ्लुशाय विव्याधिनेन्नानां पतये
नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये
नमो नमो भवस्य हेत्यै जगतां पतये
नमो नमो रुद्रायातताविने क्षेत्राणां पतये
नमो नमः सुतायाहंत्याय वनानां पतये
नमो नमो रोहिताय स्थपतये वृक्षाणां पतये
नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये
नमो नमो भुवन्तये वारिवस्कृता-यौषधीनां पतये
नमो नम उच्चर-घोषायाक्रन्दयते पत्तीनां पतये
नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः ।2।

नमः सहमानाय निव्याधिन आव्याधिनीनां पतये
नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये
नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये
नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये
नमो नमो निचेरवे परिचरायारण्यानां पतये
नमो नमः सृकाविभ्यो जिघां सद्भ्यो मुष्णतां पतये
नमो नमो सिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये
नमो नम उष्णीषिने गिरिचराय कुलुञ्चानां पतये
नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो
नमो नम आतन्-वानेभ्यः प्रतिदधानेभ्यश्च वो
नमो नम आयच्छद्भ्यो विसृजद्-भ्यश्च वो
नमो नमो स्सद्भ्यो विद्यद्-भ्यश्च वो
नमो नम आसीनेभ्यः शयानेभ्यश्च वो
नमो नमः स्वपद्भ्यो जाग्रद्-भ्यश्च वो
नमो नमस्तिष्ठद्भ्यो धावद्-भ्यश्च वो
नमो नमः सभाभ्यः सभापतिभ्यश्च वो
नमो नमो अश्वेभ्योश्वपतिभ्यश्च वो नमः । 3।

नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो
नमो नम उगणाभ्यस्तृगं-हतीभ्यश्च वो
नमो नमो गुत्सेभ्यो नृत्सपतिभ्यश्च वो
नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो
नमो नमो गणेभ्यो गणपतिभ्यश्च वो
नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो
नमो नमो महद्भ्यः, क्षुल्लकेभ्यश्च वो
नमो नमो रथिभ्यो रथेभ्यश्च वो
नमो नमो रथेभ्यो रथपतिभ्यश्च वो
नमो नमः सेनाभ्यः सेनानिभ्यश्च वो
नमो नमः, क्षत्तृभ्यः सङ्ग्रहीतृभ्यश्च वो
नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो
नमो नमः कुलालेभ्यः कर्मारभ्यश्च वो
नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो
नमो नमः इषुकृद्भ्यो धन्वकृद्-भ्यश्च वो
नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो
नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः । 4।

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्धिने च
व्युप्तकेशाय च नमः सहसाक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च 
नमो मीढुष्टमाय चेघुमते च नमो हस्वाय च
वामनाय च नमो बृहते च वर्षीयसे च
नमो वृद्धाय च स वृध्वने च नमो अग्रियाय च
प्रथमाय च नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊम्याय चावस्वन्याय च
नमः स्त्रोतस्याय च द्वीप्याय च । 5 ।

 नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च नम उर्वर्याय च
खल्याय च नमः श्लोक्याय चा वसान्याय च
नमो वन्याय च कक्ष्याय च नमः श्रवाय च
प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूधिने च
नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च । 6 ।

 नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च
प्रमृशाय च नमो दूताय च प्रहिताय च
नमो निषङ्गिणे चेषुधिमते च
नमस्-तीक्ष्योषवे चायुधिने च
नमः स्वायुधाय च सुधन्वने च नमः ररुत्याय च
पथ्याय च नमः काटयाय च नीप्याय च
नमः सुधाय च सरस्याय च नमो नाद्याय च
वैशन्ताय च नमः कूप्याय चावटयाय च
नमो वाय चावयिाय च नमो मेध्याय च विद्युत्याय च
नम ईधियाय चातप्याय च नमो वात्याय च रेष्मियाय च
नमो वास्तव्याय च वास्तुपाय च । 7 ।

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्ङ्गाय च पशुपतये च
नम उग्राय च भीमाय च नमो अग्रेवधाय च
दूरेवधाय च नमो हन्त्रे च हनीयसे च
नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शम्भवे च
मयोभवे च नमः श‌ङ्कराय च मयस्कराय च
नमः शिवाय च शिवतराय च नमस्तीध्याय च
कुल्याय च नमः पार्याय चावार्याय च 
मः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च। ৪।

नम इरिण्याय च प्रपथ्याय च
नमः किंशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च नमो गोष्ठयाय च
गृह्याय च नमस्-तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पां सव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च नम ऊर्मयाय च
सूर्मयाय च नमः पर्णयाय च पर्णशचाय च नमो पशुरमाणाय चाभिघ्नते च नम आखिखखदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्-केभ्यो नम आनिर् हतेभ्यो नम आमीवत्-केभ्यः ।9।

Tags:-
Rudripath
Rudrashtadhyayi
Rudri Path
Shiva